B 71-3 Bhedopajīvana
Manuscript culture infobox
Filmed in: B 71/3
Title: Bhedopajīvana
Dimensions: 32.5 x 11.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/99
Remarks:
Reel No. B 71/3
Inventory No. 11183
Title Bhedopajῑvana
Remarks = Śarkarāvyākhyā
Author Vyāsatīrthamuni
Commentator Śrīnivāsa
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 32.5 x 11.5 cm
Binding Hole
Folios 45
Lines per Folio 10
Foliation numerals in the right margins of verso
Date of Copying VS 1897 ŚS 1762 phālguṇakṛṣṇa 8
Place of Deposit NAK
Accession No. 3/99
Manuscript Features
Excerpts
Beginning
śrīgajānanaṃ śāradācidambaraṃ guru parabrahmaṇe namaḥ ||
nievighnamastu || śrīrāmaṃ hanumacchevyaṃ śrīkṛṣṇaṃ bhīmasevitaṃ ||
śrīvyāsaṃ madhvasaṃ sevyaṃ samastābhīṣṭadaṃ bhaje ||
śrīmadānaṃdatīrthāryacaraṇāvāśraye niśaṃ ||
Iṃdrādi sarvavibudhaiḥ saṃsevyābhīṣṭadau satāṃ ||
Rāmaṃ ramāpatiṃ natvā śrīmadhvaṃ jaya yogināṃ ||
Vyāsatīrthaṃ gurun bhedojjīvanaṃ vyākaromyahaṃ || 2 || (fol. 1v1–3)
śrī || svabhāvataṃ svataṃtratva pramukhair nikhilaiḥ guṇaiḥ
Vibhinno viśvato viṣṇurjayatājjagadīśvaraḥ || 1 || (fol. 1v5)
End
padmāpadmanavaṃdyāya padmapatranibhekṣIṇe ||
padmanābhāya rāmāya namaḥ satpadmamāline ||
śarkarā śrīnivāsena bālabodhāya nirmitā
bhedojjīvanavyākhyeyaṃ bhūyātprītyai ramāpateḥ ||
bhedojjīvanavyākhyāna labdhaṃ puṇyamanuttamaṃ ||
prāpyāsmad duḥkhaḥ prītā kriyāḥ sukaruṇāmayi || (fol. 45v5–7)
Colophon
iti śrīmatvyāsatīrthamuniviracite bhedojjīvanavyākhyāna śarkarā śrīnivāsena kṛtā samāptaḥ || || saṃvat 1897 śake 1762 phālguna kṛṣṇa 8 (fol. 45v7–8)
Microfilm Details
Reel No. B 71/3
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD
Date 8-6-2004