B 71-3 Bhedopajīvana

Template:IP

Manuscript culture infobox

Filmed in: B 71/3
Title: Bhedopajīvana
Dimensions: 32.5 x 11.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/99
Remarks:

Reel No. B 71/3

Inventory No. 11183

Title Bhedopajῑvana

Remarks = Śarkarāvyākhyā

Author Vyāsatīrthamuni

Commentator Śrīnivāsa

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 32.5 x 11.5 cm

Binding Hole

Folios 45

Lines per Folio 10

Foliation numerals in the right margins of verso

Date of Copying VS 1897 ŚS 1762 phālguṇakṛṣṇa 8

Place of Deposit NAK

Accession No. 3/99

Manuscript Features

Excerpts

Beginning

śrīgajānanaṃ śāradācidambaraṃ guru parabrahmaṇe namaḥ ||
nievighnamastu || śrīrāmaṃ hanumacchevyaṃ śrīkṛṣṇaṃ bhīmasevitaṃ ||
śrīvyāsaṃ madhvasaṃ sevyaṃ samastābhīṣṭadaṃ bhaje ||
śrīmadānaṃdatīrthāryacaraṇāvāśraye niśaṃ ||
Iṃdrādi sarvavibudhaiḥ saṃsevyābhīṣṭadau satāṃ ||
Rāmaṃ ramāpatiṃ natvā śrīmadhvaṃ jaya yogināṃ ||
Vyāsatīrthaṃ gurun bhedojjīvanaṃ vyākaromyahaṃ || 2 || (fol. 1v1–3)

śrī || svabhāvataṃ svataṃtratva pramukhair nikhilaiḥ guṇaiḥ
Vibhinno viśvato viṣṇurjayatājjagadīśvaraḥ || 1 || (fol. 1v5)

End

padmāpadmanavaṃdyāya padmapatranibhekṣIṇe ||
padmanābhāya rāmāya namaḥ satpadmamāline ||
śarkarā śrīnivāsena bālabodhāya nirmitā
bhedojjīvanavyākhyeyaṃ bhūyātprītyai ramāpateḥ ||
bhedojjīvanavyākhyāna labdhaṃ puṇyamanuttamaṃ ||
prāpyāsmad duḥkhaḥ prītā kriyāḥ sukaruṇāmayi || (fol. 45v5–7)

Colophon

iti śrīmatvyāsatīrthamuniviracite bhedojjīvanavyākhyāna śarkarā śrīnivāsena kṛtā samāptaḥ ||    || saṃvat 1897 śake 1762 phālguna kṛṣṇa 8 (fol. 45v7–8)

Microfilm Details

Reel No. B 71/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 8-6-2004